B 195-16 Mahābal(i)
Manuscript culture infobox
Filmed in: B 195/16
Title: Mahābal[i]
Dimensions: 28 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:
Reel No. B 0195/16
Inventory No. 28755
Title Mahābal[i]
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Paper
State complete
Size 28.0 x 9.5 cm
Binding Hole(s)
Folios 3
Lines per Page 7
Foliation figures in middle right-hand margin and abbreviation mahābali is in middle left-hand margin of the verso.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1034
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmahābhairavāya || ||
tad uktaṃ ratnavalyā tantre ||
śrī īśvara uvāca ||
śṛṇu devi pravakṣyāmi mahābalyārccanādikam ||
yena vijñānamātreṇa mahāśānti na saṃśayaḥ ||
ādau bhūsodhanaṃ kṛtvā pātraśodhanam ācaret ||
kṛte svarṇamayaṃ pātraṃ tetāyāṃ (!) raupyam ucyate |
dvāpare sarvvadhātūnāṃ bhṛṇāracit kalau yuge ||
kṛteṇāṃ(!) varipātrāṇāṃ praṃāṇaṃ ścaiva yat śṛṇū ||
ūrdhvaṃ caiva sahasrāṇāṃ hastapramāna(!) ucyate ||
paṃcāśaṃ vṛrttam (!) ākhyātaṃ tasya sodhanakaṃ viduḥ || (fol. 1r1–4)
End
mālā māhāmālā ||
dhūpa mahādhūpa ||
mantra mahāmārīyā || || ||
ācāryyana japa aghoramantrana do 10 mahāmṛtyuñjayana do 10 vajrāvatī sido 10 satacaṇḍipāṭha hanaṃ baliṃ viya
dīpajāgaraṇa || do 1 śivapūjā || bhairavapūjā || sa 108 sādhaka bhojya || hmaṃ 11 kaumārī bhojya || ||
(fol. 3v4-6)
Colophon
iti śrīratnavalyātantre mahābalyārccana(!) caturvviṃśatipaṭalaṃ || 24 || || (fol. 2v3)
thvati śāntipolasa ācāryyayā velasa bali gvalaturāthvana thathe śāntiyāā bighnatālayajuva niścayanaṃ ||||
śubha || || (fol. 3v6-7)
Microfilm Details
Reel No. B 0195/16
Date of Filming not indicated
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 02-05-2012
Bibliography