B 195-16 Mahābal(i)

Manuscript culture infobox

Filmed in: B 195/16
Title: Mahābal[i]
Dimensions: 28 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. B 0195/16

Inventory No. 28755

Title Mahābal[i]

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 28.0 x 9.5 cm

Binding Hole(s)

Folios 3

Lines per Page 7

Foliation figures in middle right-hand margin and abbreviation mahābali is in middle left-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahābhairavāya || ||


tad uktaṃ ratnavalyā tantre ||


śrī īśvara uvāca ||


śṛṇu devi pravakṣyāmi mahābalyārccanādikam ||

yena vijñānamātreṇa mahāśānti na saṃśayaḥ ||

ādau bhūsodhanaṃ kṛtvā pātraśodhanam ācaret ||

kṛte svarṇamayaṃ pātraṃ tetāyāṃ (!) raupyam ucyate |

dvāpare sarvvadhātūnāṃ bhṛṇāracit kalau yuge ||


kṛteṇāṃ(!) varipātrāṇāṃ praṃāṇaṃ ścaiva yat śṛṇū ||

ūrdhvaṃ caiva sahasrāṇāṃ hastapramāna(!) ucyate ||

paṃcāśaṃ vṛrttam (!) ākhyātaṃ tasya sodhanakaṃ viduḥ || (fol. 1r1–4)


End

mālā māhāmālā ||

dhūpa mahādhūpa ||

mantra mahāmārīyā || || ||


ācāryyana japa aghoramantrana do 10 mahāmṛtyuñjayana do 10 vajrāvatī sido 10 satacaṇḍipāṭha hanaṃ baliṃ viya

dīpajāgaraṇa || do 1 śivapūjā || bhairavapūjā || sa 108 sādhaka bhojya || hmaṃ 11 kaumārī bhojya || ||

(fol. 3v4-6)


Colophon

iti śrīratnavalyātantre mahābalyārccana(!) caturvviṃśatipaṭalaṃ || 24 || || (fol. 2v3)


thvati śāntipolasa ācāryyayā velasa bali gvalaturāthvana thathe śāntiyāā bighnatālayajuva niścayanaṃ ||||


śubha || || (fol. 3v6-7)



Microfilm Details

Reel No. B 0195/16

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 02-05-2012

Bibliography